B 366-29(1) (Gargokta)Caturdaśījananaśānti
Manuscript culture infobox
Filmed in: B 366/29
Title: (Gargokta)Caturdaśījananaśānti
Dimensions: 22.3 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6258
Remarks:
Reel No. B 366/29(1)
Inventory No. 39933
MTM Title Caturdaśῑjananaśānti
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.3 x 12.5 cm
Binding Hole(s)
Folios 6
Lines per Folio 11–12
Foliation figures in the verso, in the upper left-hand margin under the abbreviation "kṛ.ca.ddra.śāṃ." and in the lower right-hand margin under the word "śrī"
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6258
Manuscript Features
This MTM contains the following texts:
1 . "Caturdaśῑjananaśānti" (exp. 2–4t)
2. "Kuhūjananaśānti" (exp. 4b–5b)
3. "Darśajananaśāṃtiḥ" (exp. 5b–6b)
4. "Siṃhaprasūtagośāṃtiḥ" (exp. 6b–7)
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
atha gargoktā caturdaśījananaśāṃtiḥ ||
maṃdarasthaṃ sukhāsīnaṃ gargaṃ munivaraṃ śubhaṃ |
namaskṛtvātha papraccha śaunako munipuṃgavaḥ || 1 ||
śāntikarmāṇi sarvāṇi tv akṣo? jānāmy ahaṃ purā |
adhunā śrotum icchāmi kṛṣṇapakṣe caturdaśīṃ || 2 ||
divā vā yadi vā rātrau prasūteḥ kiṃ phalaṃ vada |
caturdaśīṃ prāpyeti śeṣaḥ || (fol. 1r1–4 )
«End»
anyeṣāṃ caiva sarveṣāṃ kuryād hasteṇa(!) bhojanaṃ |
anyeṣāṃ iti ṣaṣṭī caturthyarthe ⌠⌠a⌡⌡nyebhya ṛtvibhyo dakṣiṇāṃ dadyāt ity arthāl labhyate |
tasmād anena vidhinā vittaśādya?vivarjitaḥ |
evaṃ yaḥ kurute śāṃtiṃ sarvapāpaiḥ pramucyate |
sarvān kāmān avāpnoti sthirajīvī sukhī bhavet |(fol. 2v6–9)
«Colophon»
iti gargoktā kṛṣṇacaturdaśī jananaśāṃtiḥ samāptā || || śrī || || śrī
yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhi(!) mayā
yadi śuddgam aśuddhaṃ vā mama doṣo na dīyatām || (fol. 2v10–11)
Microfilm Details
Reel No. B 366/29(1)
Date of Filming 15-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 13-08-2013
Bibliography